Plz click this ad to support us

Click to Shop Online Now!

Sri Narasimha Kavacha Mantra

Pray to Lord Narasimha for protection by chanting the Narasimha Kavacha Stotra. This is a prayer from the Brahmanda Purana, formerly spoken by Prahlada Maharaja. It is said that one who chants this mantra is bestowed with all opulence and can be elevated to the heavenly planets. One should first meditate on the transcendental form of Lord Narasimha (as described in verses 3 to 6 of Narasimha Kavacha Stotra) and pray to Him for our protection.
Lord Narasimha beautifully adorned on Narasimha Jayanti
It is said that the Narasimha Kavacha Stotra is the king of all mantras. One who chants this becomes free from all sins. It removes all evil influences in the family and drives away the ghostly disturbances. Whatever one desires in this world can be definitely attained if one chants this mantra regularly as per the procedure with a pure heart. All the diseases (especially those of abdomen) will vanish and he will achieve victory in all his endeavors.

Sri Narasimha Kavacha Mantra
narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam indrādi-sura-mauliṣṭha
sphuran māṇikya-dīptibhiḥ virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ garutmatā chavinayāt stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet nṛsiṁho me śirah pātu loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau

paścime pātu sarveśo diśi me sarvatomukhaḥ nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī

idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate

putravān dhanavān loke dīrghāyur upajāyate
yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam sarvatra jayam āpnoti sarvatra vijayī bhavet
bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam

vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam

bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ

devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ

sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya mantra-siddhiḥ prajāyate anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam


tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ

kimatra bahunoktena nṛsimha sadṛśo bhavet manasā cintitam yattu sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ śrī-nṛsiṁha-kavacaṁ sampūrṇam.

1 comment:

THE ABSOLUTE TRUTH OF HINDUISM.